रक्षाबन्धनं

भारतीयाः पर्व रक्षाबन्धनं
भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय शुक्ल पूर्णिमायाम् श्रावणमासस्य रक्षाबन्धनं पर्व आचर्यते
भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतुइति एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्येइति ततः उभौ परस्परं मधुरं भोजयतः भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः
हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति
एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति

उक्तश्लोकानुगुणं भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते अतः रक्षाबन्धनकाले भगिनी श्री[[कृष्ण]स्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति द्रौपद्याः प्रत्येकसमस्याकाले यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्इत्यपि भावः

सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति अतः रक्षाबन्धनम् इति आदिभारतीयसंस्कृतौ रक्षाबन्धनं केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते मौक्तिकमालायाः, पुष्पमालायाः आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते

No comments:

Post a Comment